अमरकोषसम्पद्

         

भयानक (पुं) == नवरसेष्वेकः

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः 
नाट्यवर्गः 1.7.17.1.6

पर्यायपदानि
 शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः।
 बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

 शृङ्गार (पुं)
 वीर (पुं)
 करुणा (स्त्री)
 अद्भुत (पुं)
 हास्य (पुं)
 भयानक (पुं)
 बीभत्स (पुं)
 रौद्र (पुं)
अर्थान्तरम्
 दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्।

 भयानक (वि) - भयानकरसः 1.7.20.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue