अमरकोषसम्पद्

         

बीभत्स (पुं) == नवरसेष्वेकः

बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः 
नाट्यवर्गः 1.7.17.2.1

पर्यायपदानि
 शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः।
 बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

 शृङ्गार (पुं)
 वीर (पुं)
 करुणा (स्त्री)
 अद्भुत (पुं)
 हास्य (पुं)
 भयानक (पुं)
 बीभत्स (पुं)
 रौद्र (पुं)
अर्थान्तरम्
 हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।
 विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी॥

 बीभत्स (पुं) - बीभत्सरसः 1.7.19.1
 बीभत्स (वि) - हिंसाशीलः 3.3.235.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue