अमरकोषसम्पद्

         

रौद्र (पुं) == नवरसेष्वेकः

बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः 
नाट्यवर्गः 1.7.17.2.2

पर्यायपदानि
 शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः।
 बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

 शृङ्गार (पुं)
 वीर (पुं)
 करुणा (स्त्री)
 अद्भुत (पुं)
 हास्य (पुं)
 भयानक (पुं)
 बीभत्स (पुं)
 रौद्र (पुं)
अर्थान्तरम्
 भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

 रौद्र (वि) - रौद्ररसः 1.7.20.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue