अमरकोषसम्पद्

         

शुचि (पुं) == शृङ्गाररसः

बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः 
नाट्यवर्गः 1.7.17.2.4

पर्यायपदानि
 बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

 शृङ्गार (पुं)
 शुचि (पुं)
 उज्ज्वल (पुं)
अर्थान्तरम्
 शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥
 वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्।
 शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥
 विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

 शुचि (पुं) - अग्निः 1.1.56.2
 शुचि (पुं) - आषाढमासः 1.4.16.1
 शुचि (पुं) - शुक्लवर्णः 1.5.12.2
 शुचि (पुं) - शुद्धामात्यः 3.3.28.2
 शुचि (वि) - शुक्लवर्णयुक्तः 3.3.28.2
 शुचि (वि) - शुद्धिः 3.3.28.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue