अमरकोषसम्पद्

         

हास (पुं) == हास्यरसः

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् 
नाट्यवर्गः 1.7.19.1.1

पर्यायपदानि
 कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥
 हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।

 हस (पुं)
 हास (पुं)
 हास्य (नपुं)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue