अमरकोषसम्पद्

         

विकृत (वि) == बीभत्सरसः

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् 
नाट्यवर्गः 1.7.19.1.4

पर्यायपदानि
 हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।

 बीभत्स (पुं)
 विकृत (वि)
अर्थान्तरम्
 ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः।

 विकृत (वि) - रोगी 2.6.58.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue