अमरकोषसम्पद्

         

प्रतिभय (वि) == भयानकरसः

भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु 
नाट्यवर्गः 1.7.20.2.2

पर्यायपदानि
 विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्॥
 दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्।
 भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

 भैरव (वि)
 दारुण (वि)
 भीषण (वि)
 भीष्म (वि)
 घोर (वि)
 भीम (वि)
 भयानक (वि)
 भयङ्कर (वि)
 प्रतिभय (वि)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue