अमरकोषसम्पद्

         

उग्र (वि) == रौद्ररसः

भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु 
नाट्यवर्गः 1.7.20.2.4

पर्यायपदानि
 भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

 रौद्र (वि)
 उग्र (वि)
अर्थान्तरम्
 उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्।
 शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः॥

 उग्र (पुं) - शिवः 1.1.32.1
 उग्र (पुं) - शूद्राक्षत्रियाभ्यामुत्पन्नः 2.10.2.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue