अमरकोषसम्पद्

         

क्रीडा (स्त्री) == क्रीडा

द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च 
नाट्यवर्गः 1.7.32.2.4

पर्यायपदानि
 द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

 द्रव (पुं)
 केलि (स्त्री-पुं)
 परीहास (पुं)
 क्रीडा (स्त्री)
 लीला (स्त्री)
 नर्मन् (नपुं)
अर्थान्तरम्
 व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्।

 क्रीडा (स्त्री) - कन्दुकादिक्रीडनम् 1.7.33.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue