अमरकोषसम्पद्

         

क्रीडा (स्त्री) == कन्दुकादिक्रीडनम्

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् 
नाट्यवर्गः 1.7.33.1.4

पर्यायपदानि
 व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्।

 क्रीडा (स्त्री)
 खेला (स्त्री)
 कूर्दन (नपुं)
अर्थान्तरम्
 द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

 क्रीडा (स्त्री) - क्रीडा 1.7.32.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue