अमरकोषसम्पद्

         

शयन (नपुं) == निद्रा

स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि 
नाट्यवर्गः 1.7.36.2.2

पर्यायपदानि
 स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

 निद्रा (स्त्री)
 शयन (नपुं)
 स्वाप (पुं)
 स्वप्न (पुं)
 संवेश (पुं)
अर्थान्तरम्
 शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः।

 शयन (नपुं) - शय्या 2.6.138.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue