अमरकोषसम्पद्

         

तमस् (नपुं) == अन्धकारः

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः 
पातालभोगिवर्गः 1.8.3.1.5

पर्यायपदानि
 अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः।

 अन्धकार (पुं-नपुं)
 ध्वान्त (नपुं)
 तमिस्र (नपुं)
 तिमिर (नपुं)
 तमस् (नपुं)
अर्थान्तरम्
 तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥
 विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥
 रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः॥

 +तमस् (नपुं) - राहुः 1.3.26.2
 तमस् (नपुं) - गुणः 1.4.29.2
 तमस् (नपुं) - राहुः 3.3.232.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue