अमरकोषसम्पद्

         

नारक (पुं) == नरकस्थप्राणी

सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः 
नरकवर्गः 1.9.2.1.3

पर्यायपदानि
 सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः।
 प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः॥

 नारक (पुं)
 प्रेत (पुं)
अर्थान्तरम्
 स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्।

 नारक (पुं) - नरकः 1.9.1.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue