अमरकोषसम्पद्

         

प्रेत (पुं) == नरकस्थप्राणी

प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः 
नरकवर्गः 1.9.2.2.1

पर्यायपदानि
 सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः।
 प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः॥

 नारक (पुं)
 प्रेत (पुं)
अर्थान्तरम्
 परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः।

 प्रेत (वि) - मृतः 2.8.117.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue