अमरकोषसम्पद्

         

मन्द (पुं) == अलसः

मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः 
शूद्रवर्गः 2.10.18.2.1

पर्यायपदानि
 मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

 मन्द (पुं)
 तुन्दपरिमृज (पुं)
 आलस्य (पुं)
 शीतक (पुं)
 अलस (पुं)
 अनुष्ण (पुं)
अर्थान्तरम्
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 +मन्द (पुं) - शनीः 1.3.26.1
 मन्द (वि) - अल्पम् 3.3.95.1
 मन्द (वि) - अपटुः 3.3.95.1
 मन्द (वि) - मूर्खः 3.3.95.1
 मन्द (वि) - निर्भाग्यः 3.3.95.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue