अमरकोषसम्पद्

         

पटु (पुं) == चतुरः

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च 
शूद्रवर्गः 2.10.19.1.4

पर्यायपदानि
 दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च।

 दक्ष (पुं)
 चतुर (पुं)
 पेशल (पुं)
 पटु (पुं)
 सूत्थान (पुं)
 उष्ण (पुं)
अर्थान्तरम्
 सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः।
 पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च।

 पटु (पुं) - पटोलः 2.4.155.1
 पटु (वि) - अमन्दः 3.3.40.1
 पटु (वि) - औषधम् 3.3.40.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue