अमरकोषसम्पद्

         

प्लव (पुं) == चण्डालः

चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः 
शूद्रवर्गः 2.10.19.2.2

पर्यायपदानि
 चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥
 निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः।

 चण्डाल (पुं)
 प्लव (पुं)
 मातङ्ग (पुं)
 दिवाकीर्ति (पुं)
 जनङ्गम (पुं)
 निषाद (पुं)
 श्वपच (पुं)
 अन्तेवासिन् (पुं)
 चाण्डाल (पुं)
 पुक्कस (पुं)
अर्थान्तरम्
 उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।
 भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः।
 प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च।
 तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥

 प्लव (पुं) - तृणादिनिर्मिततरणसाधनम् 1.10.11.1
 प्लव (पुं) - मण्डूकः 1.10.24.1
 प्लव (नपुं) - कैवर्तीमुस्तकम् 2.4.132.1
 प्लव (पुं) - पक्षिजातिविशेषः 2.5.34.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue