अमरकोषसम्पद्

         

अन्तेवासिन् (पुं) == चण्डालः

निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः 
शूद्रवर्गः 2.10.20.1.3

पर्यायपदानि
 चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥
 निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः।

 चण्डाल (पुं)
 प्लव (पुं)
 मातङ्ग (पुं)
 दिवाकीर्ति (पुं)
 जनङ्गम (पुं)
 निषाद (पुं)
 श्वपच (पुं)
 अन्तेवासिन् (पुं)
 चाण्डाल (पुं)
 पुक्कस (पुं)
अर्थान्तरम्
 छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः।

 अन्तेवासिन् (पुं) - शिष्यः 2.7.11.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue