अमरकोषसम्पद्

         

सूत (पुं) == क्षत्रियाद्ब्राह्मण्यामुत्पन्नः

ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः 
शूद्रवर्गः 2.10.3.2.1

पर्यायपदानि
 ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः॥

 सूत (पुं)
अर्थान्तरम्
 नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥
 क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 सूत (पुं) - सारथिः 2.8.59.2
 सूत (पुं) - पारदः 2.9.99.2
 सूत (पुं) - तक्षः 3.3.62.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue