अमरकोषसम्पद्

         

काच (पुं) == भारयष्ट्यामालम्बमानः

भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका 
शूद्रवर्गः 2.10.30.1.3

पर्यायपदानि
 भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका।

 शिक्य (नपुं)
 काच (पुं)
अर्थान्तरम्
 क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।

 काच (पुं) - काचः 2.9.99.2
 काच (पुं) - मृद्भेदः 3.3.28.1
 काच (पुं) - दृग्रुजः 3.3.28.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue