अमरकोषसम्पद्

         

टङ्क (पुं) == पाषाणदारणघनभेदः

वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः 
शूद्रवर्गः 2.10.34.1.3

पर्यायपदानि
 वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः।

 टङ्क (पुं)
 पाषाणदारण (पुं)
अर्थान्तरम्
 अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ।

 टङ्क (पुं-नपुं) - अश्मदारणम् 3.3.17.12
 टङ्क (पुं-नपुं) - मदः 3.3.17.12
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue