अमरकोषसम्पद्

         

सम (वि) == सदृशः

वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् 
शूद्रवर्गः 2.10.36.2.2

पर्यायपदानि
 वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्॥
 साधारणः समानश्च स्युरुत्तरपदे त्वमी।

 वाच्यलिङ्ग (वि)
 सम (वि)
 तुल्य (वि)
 सदृक्ष (वि)
 सदृश (वि)
 सदृश् (वि)
 साधारण (वि)
 समान (वि)
अर्थान्तरम्
 गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्॥
 कदाचिज्जातु सार्धं तु साकं सत्रा समं सह।

 सम (वि) - समग्रम् 3.1.64.2
 सम (अव्य) - सह 3.4.4.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue