अमरकोषसम्पद्

         

समान (वि) == सदृशः

साधारणः समानश्च स्युरुत्तरपदे त्वमी 
शूद्रवर्गः 2.10.37.1.2

पर्यायपदानि
 वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्॥
 साधारणः समानश्च स्युरुत्तरपदे त्वमी।

 वाच्यलिङ्ग (वि)
 सम (वि)
 तुल्य (वि)
 सदृक्ष (वि)
 सदृश (वि)
 सदृश् (वि)
 साधारण (वि)
 समान (वि)
अर्थान्तरम्
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

 समान (पुं) - शरीरवायुः 1.1.63.3
 समान (वि) - एकः 3.3.127.2
 समान (वि) - समः 3.3.127.2
 समान (वि) - सत् 3.3.127.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue