अमरकोषसम्पद्

         

सर्वतोभद्र (पुं) == ईश्वरगृहविशेषः

स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च 
पुरवर्गः 2.2.10.2.2

पर्यायपदानि
 स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च॥
 विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम्।

 स्वस्तिक (पुं)
 सर्वतोभद्र (पुं)
 नन्द्यावर्त (पुं)
 विच्छन्दक (पुं)
 प्रभेद (पुं)
अर्थान्तरम्
 अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः॥

 सर्वतोभद्र (पुं) - निम्बः 2.4.62.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue