अमरकोषसम्पद्

         

वरण (पुं) == यष्टिकाकण्टकादिरचितवेष्टनम्

प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः 
पुरवर्गः 2.2.3.2.2

पर्यायपदानि
 प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

 प्राकार (पुं)
 वरण (पुं)
 साल (पुं)
अर्थान्तरम्
 प्रचेता वरुणः पाशी यादसांपतिरप्पतिः।
 वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः।
 सेतौ च वरणो वेणी नदीभेदे कचोच्चये।

 +वरण (पुं) - वरुणः 1.1.61.1
 वरण (पुं) - वरणः 2.4.25.1
 वरण (पुं) - सेतुः 3.3.57.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue