अमरकोषसम्पद्

         

अस्त (पुं) == पश्चिमपर्वतः

अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः 
शैलवर्गः 2.3.2.2.1

पर्यायपदानि
 अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥

 अस्त (पुं)
 चरमक्ष्माभृत् (पुं)
अर्थान्तरम्
 नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥
 सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

 अस्त (वि) - प्रेरितः 3.1.87.2
 अस्त (अव्य) - अदर्शने 3.4.17.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue