अमरकोषसम्पद्

         

गैरिक (वि) == धातुविशेषः

धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः 
शैलवर्गः 2.3.8.1.2

पर्यायपदानि
 धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः।

 गैरिक (वि)
अर्थान्तरम्
 शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।

 गैरिक (नपुं) - सुवर्णम् 3.3.12.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue