अमरकोषसम्पद्

         

छत्रा (स्त्री) == मधुरिका

शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः 
वनौषधिवर्गः 2.4.105.1.3

पर्यायपदानि
 शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः।
 मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा॥

 शालेय (पुं)
 शीतशिव (पुं)
 छत्रा (स्त्री)
 मधुरिका (स्त्री)
 मिसि (स्त्री)
 मिश्रेय (पुं)
अर्थान्तरम्
 छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे।
 आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्॥

 छत्रा (स्त्री) - जलजतृणविशेषः 2.4.167.1
 छत्रा (स्त्री) - धान्यकम् 2.9.37.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue