अमरकोषसम्पद्

         

अग्र (नपुं) == शिखरम्

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः 
वनौषधिवर्गः 2.4.12.1.2

पर्यायपदानि
 शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः।

 शिरस् (पुं-नपुं)
 अग्र (नपुं)
 शिखर (पुं-नपुं)
अर्थान्तरम्
 परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्।
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।

 अग्र (वि) - श्रेष्ठम् 3.1.58.1
 अग्र (नपुं) - पुरोभागः 3.3.184.1
 अग्र (नपुं) - अधिकम् 3.3.184.1
 अग्र (नपुं) - उपरि 3.3.184.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue