अमरकोषसम्पद्

         

त्वच् (स्त्री) == वृक्षत्वक्

सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् 
वनौषधिवर्गः 2.4.12.2.4

पर्यायपदानि
 सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्॥

 त्वच् (स्त्री)
 वल्क (पुं-नपुं)
 वल्कल (पुं-नपुं)
अर्थान्तरम्
 त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥
 मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

 त्वच् (स्त्री) - चर्मः 2.6.62.2
 त्वच् (स्त्री) - वस्त्रयोनिः 2.6.110.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue