अमरकोषसम्पद्

         

कुणि (पुं) == नन्दिवृक्षः

कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी 
वनौषधिवर्गः 2.4.128.1.1

पर्यायपदानि
 प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥
 कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी।

 तुन्न (पुं)
 कुबेरक (पुं)
 कुणि (पुं)
 कच्छ (पुं)
 कान्तलक (पुं)
 नन्दिवृक्ष (पुं)
अर्थान्तरम्
 स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः।

 कुणि (पुं) - रोगादिना वक्रकरः 2.6.48.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue