अमरकोषसम्पद्

         

समित् (स्त्री) == यागादौ हूयमानकाष्ठम्

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् 
वनौषधिवर्गः 2.4.13.1.7

पर्यायपदानि
 काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्।

 एध (पुं)
 समित् (स्त्री)
अर्थान्तरम्
 समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः।

 समित् (स्त्री) - युद्धम् 2.8.106.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue