अमरकोषसम्पद्

         

चुक्र (पुं) == अम्लवेतसः

सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि 
वनौषधिवर्गः 2.4.141.1.2

पर्यायपदानि
 सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि।

 सहस्रवेधिन् (पुं)
 चुक्र (पुं)
 अम्लवेतस (पुं)
 शतवेधिन् (पुं)
अर्थान्तरम्
 तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्॥

 चुक्र (नपुं) - तिन्तिडीकस्याम्लभेदः 2.9.35.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue