अमरकोषसम्पद्

         

शीतल (पुं) == शणपर्णी

स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि 
वनौषधिवर्गः 2.4.149.2.2

पर्यायपदानि
 स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि॥

 वातक (पुं)
 शीतल (पुं)
 अपराजिता (स्त्री)
 शणपर्णी (स्त्री)
अर्थान्तरम्
 तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 शीतल (वि) - शीतलद्रव्यम् 1.3.19.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue