अमरकोषसम्पद्

         

इक्षुगन्धा (स्त्री) == काशम्

इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः 
वनौषधिवर्गः 2.4.163.1.1

पर्यायपदानि
 नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्॥
 इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः।

 काश (पुं-नपुं)
 इक्षुगन्धा (स्त्री)
 पोटगल (पुं)
अर्थान्तरम्
 इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥
 विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी च या सिता।
 पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः॥

 इक्षुगन्धा (स्त्री) - गोक्षुरकः 2.4.98.2
 इक्षुगन्धा (स्त्री) - इक्षुगन्धा 2.4.104.2
 इक्षुगन्धा (स्त्री) - कृष्णभूकूश्माण्डः 2.4.110.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue