अमरकोषसम्पद्

         

छत्रा (स्त्री) == जलजतृणविशेषः

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे 
वनौषधिवर्गः 2.4.167.1.1

पर्यायपदानि
 छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे।

 छत्रा (स्त्री)
 अतिच्छत्र (पुं)
 पालघ्न (पुं)
अर्थान्तरम्
 शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः।
 आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्॥

 छत्रा (स्त्री) - मधुरिका 2.4.105.1
 छत्रा (स्त्री) - धान्यकम् 2.9.37.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue