अमरकोषसम्पद्

         

सुमनस् (स्त्री) == पुष्पम्

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् 
वनौषधिवर्गः 2.4.17.1.1

पर्यायपदानि
 स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्।

 सुमनस् (स्त्री)
 पुष्प (नपुं)
 प्रसून (नपुं)
 कुसुम (नपुं)
 सुम (नपुं)
अर्थान्तरम्
 सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥
 सुमना मालती जातिः सप्तला नवमालिका॥

 सुमनस् (पुं) - देवः 1.1.7.2
 सुमनस् (स्त्री) - मालती 2.4.72.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue