अमरकोषसम्पद्

         

वरण (पुं) == वरणः

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः 
वनौषधिवर्गः 2.4.25.1.2

पर्यायपदानि
 वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः।

 वरुण (पुं)
 वरण (पुं)
 सेतु (पुं)
 तिक्तशाक (पुं)
 कुमारक (पुं)
अर्थान्तरम्
 प्रचेता वरुणः पाशी यादसांपतिरप्पतिः।
 प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥
 सेतौ च वरणो वेणी नदीभेदे कचोच्चये।

 +वरण (पुं) - वरुणः 1.1.61.1
 वरण (पुं) - यष्टिकाकण्टकादिरचितवेष्टनम् 2.2.3.2
 वरण (पुं) - सेतुः 3.3.57.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue