अमरकोषसम्पद्

         

पीतन (पुं) == आम्रातकः-अम्बाडा

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ 
वनौषधिवर्गः 2.4.27.1.3

पर्यायपदानि
 वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ।
 आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

 पीतन (पुं)
 कपीतन (पुं)
 आम्रातक (पुं)
अर्थान्तरम्
 काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने।
 पिञ्जरं पीतनं तालमालं च हरितालके॥

 पीतन (नपुं) - कुङ्कुमम् 2.6.124.1
 पीतन (नपुं) - हरितालम् 2.9.103.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue