अमरकोषसम्पद्

         

कपीतन (पुं) == आम्रातकः-अम्बाडा

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ 
वनौषधिवर्गः 2.4.27.1.4

पर्यायपदानि
 वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ।
 आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

 पीतन (पुं)
 कपीतन (पुं)
 आम्रातक (पुं)
अर्थान्तरम्
 गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः।
 कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः।

 कपीतन (पुं) - कपीतनवृक्षः 2.4.43.1
 कपीतन (पुं) - शिरीषः 2.4.63.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue