अमरकोषसम्पद्

         

शीत (पुं) == वेतसः

रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः 
वनौषधिवर्गः 2.4.30.1.4

पर्यायपदानि
 पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥
 रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः।
 द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे॥

 वेतस (पुं)
 रथ (पुं)
 अभ्रपुष्प (पुं)
 शीत (पुं)
 वानीर (पुं)
 वञ्जुल (पुं)
 विदुल (पुं)
अर्थान्तरम्
 शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।
 तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥
 शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥

 शीत (नपुं) - शैत्यम् 1.3.19.1
 शीत (वि) - शीतलद्रव्यम् 1.3.19.2
 शीत (पुं) - शेलुवृक्षः 2.4.34.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue