अमरकोषसम्पद्

         

वञ्जुल (पुं) == वेतसः

रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः 
वनौषधिवर्गः 2.4.30.1.6

पर्यायपदानि
 पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥
 रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः।
 द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे॥

 वेतस (पुं)
 रथ (पुं)
 अभ्रपुष्प (पुं)
 शीत (पुं)
 वानीर (पुं)
 वञ्जुल (पुं)
 विदुल (पुं)
अर्थान्तरम्
 वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ।
 बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

 वञ्जुल (पुं) - तिनिशः 2.4.27.1
 वञ्जुल (पुं) - अशोकः 2.4.64.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue