अमरकोषसम्पद्

         

पुर (पुं) == गुग्गुलुवृक्षः

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः 
वनौषधिवर्गः 2.4.34.1.5

पर्यायपदानि
 कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः।

 कुम्भ (पुं)
 उलूखलक (नपुं)
 कौशिक (पुं)
 गुग्गुलु (पुं)
 पुर (पुं)
अर्थान्तरम्
 स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

 पुर (पुं) - मूलनगरादन्यनगरम् 2.2.1.2
 पुर (नपुं) - गृहम् 3.3.184.1
 पुर (नपुं) - नगरम् 3.3.184.1
 पुर (अव्य) - अग्रे 3.4.7.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue