अमरकोषसम्पद्

         

शीत (पुं) == शेलुवृक्षः

शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः 
वनौषधिवर्गः 2.4.34.2.3

पर्यायपदानि
 शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥

 शेलु (पुं)
 श्लेष्मातक (पुं)
 शीत (पुं)
 उद्दाल (पुं)
 बहुवारक (पुं)
अर्थान्तरम्
 शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।
 तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥
 रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः।

 शीत (नपुं) - शैत्यम् 1.3.19.1
 शीत (वि) - शीतलद्रव्यम् 1.3.19.2
 शीत (पुं) - वेतसः 2.4.30.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue