अमरकोषसम्पद्

         

क्रमुक (पुं) == पार्श्वपिप्पलः

तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च 
वनौषधिवर्गः 2.4.41.2.3

पर्यायपदानि
 तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च॥
 तूलं च नीपप्रियककदम्बास्तु हलिप्रियः।

 नूद (पुं)
 यूप (पुं)
 क्रमुक (पुं)
 ब्रह्मण्य (पुं)
 ब्रह्मदारु (नपुं)
 तूल (नपुं)
अर्थान्तरम्
 घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु।
 क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः।

 क्रमुक (पुं) - रक्तलोध्रः 2.4.41.1
 क्रमुक (पुं) - क्रमुकवृक्षः 2.4.169.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue