अमरकोषसम्पद्

         

अर्जुन (पुं) == अर्जुनवृक्षः

नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः 
वनौषधिवर्गः 2.4.45.1.5

पर्यायपदानि
 नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः।

 नदीसर्ज (पुं)
 वीरतरु (पुं)
 इन्द्रद्रु (पुं)
 ककुभ (पुं)
 अर्जुन (पुं)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्॥

 अर्जुन (पुं) - शुक्लवर्णः 1.5.13.1
 अर्जुन (नपुं) - तृणम् 2.4.167.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue