अमरकोषसम्पद्

         

सोमवल्क (पुं) == श्वेतखदिरः

सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ 
वनौषधिवर्गः 2.4.50.2.1

पर्यायपदानि
 अरिमेदो विट्खदिरे कदरः खदिरे सिते।
 सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ॥

 कदर (पुं)
 सोमवल्क (पुं)
अर्थान्तरम्
 सिते च खदिरे सोमवल्कः स्यादथ सिह्लके।

 सोमवल्क (पुं) - कुम्भी 3.3.9.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue