अमरकोषसम्पद्

         

मदन (पुं) == मयनफलवृक्षः

शल्यश्च मदने शक्रपादपः पारिभद्रकः 
वनौषधिवर्गः 2.4.53.1.2

पर्यायपदानि
 पिण्डीतको मरुबकः श्वसनः करहाटकः॥
 शल्यश्च मदने शक्रपादपः पारिभद्रकः।

 पिण्डीतक (पुं)
 मरुबक (पुं)
 श्वसन (पुं)
 करहाटक (पुं)
 शल्य (पुं)
 मदन (पुं)
अर्थान्तरम्
 मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः।
 मातुलो मदनश्चास्य फले मातुलपुत्रकः।

 मदन (पुं) - कामदेवः 1.1.25.1
 मदन (पुं) - धत्तूरः 2.4.78.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue