अमरकोषसम्पद्

         

पीतदारु (नपुं) == देवदारुवृक्षः

भद्रदारु द्रुकिलिमं पीतदारु च दारु च 
वनौषधिवर्गः 2.4.53.2.3

पर्यायपदानि
 शल्यश्च मदने शक्रपादपः पारिभद्रकः।
 भद्रदारु द्रुकिलिमं पीतदारु च दारु च॥
 पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः।

 शक्रपादप (पुं)
 पारिभद्रक (पुं)
 भद्रदारु (पुं-नपुं)
 द्रुकिलिम (नपुं)
 पीतदारु (नपुं)
 दारु (नपुं)
 पूतिकाष्ठ (नपुं)
 देवदारु (पुं-नपुं)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue