अमरकोषसम्पद्

         

अक्ष (पुं) == विभीतकी

नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः 
वनौषधिवर्गः 2.4.58.2.1

पर्यायपदानि
 अमृता च वयस्था च त्रिलिङ्गस्तु बिभीतकः॥
 नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः।

 विभीतक (वि)
 अक्ष (पुं)
 तुष (पुं)
 कर्षफल (पुं)
 भूतावास (पुं)
 कलिद्रुम (पुं)
अर्थान्तरम्
 पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते।
 सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके।
 ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्।
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 अक्ष (पुं-नपुं) - मधुरलवणम् 2.9.43.1
 अक्ष (पुं) - षोडशमाषः 2.9.86.1
 अक्ष (पुं) - अक्षः 2.10.45.1
 अक्ष (पुं) - चक्रम् 3.3.222.2
 अक्ष (पुं) - इन्द्रियम् 3.3.222.2
 अक्ष (पुं) - व्यवहारः 3.3.222.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue